sutta » kn » tha-ap » Therāpadāna

Umāpupphiyavagga

7. Nigguṇḍipupphiyattheraapadāna

“Yadā devo devakāyā,

cavate āyusaṅkhayā;

Tayo saddā niccharanti,

devānaṁ anumodataṁ.

‘Ito bho sugatiṁ gaccha,

manussānaṁ sahabyataṁ;

Manussabhūto saddhamme,

labha saddhaṁ anuttaraṁ.

Sā te saddhā niviṭṭhāssa,

mūlajātā patiṭṭhitā;

Yāvajīvaṁ asaṁhīrā,

saddhamme suppavedite.

Kāyena kusalaṁ katvā,

vācāya kusalaṁ bahuṁ;

Manasā kusalaṁ katvā,

abyāpajjaṁ nirūpadhiṁ.

Tato opadhikaṁ puññaṁ,

katvā dānena taṁ bahuṁ;

Aññepi macce saddhamme,

brahmacariye nivesaya’.

Imāya anukampāya,

devādevaṁ yadā vidū;

Cavantaṁ anumodanti,

ehi deva punappunaṁ.

‘Saṁvego me tadā āsi,

devasaṅghe samāgate;

Kaṁsu nāma ahaṁ yoniṁ,

gamissāmi ito cuto’.

Mama saṁvegamaññāya,

samaṇo bhāvitindriyo;

Mamuddharitukāmo so,

āgacchi mama santikaṁ.

Sumano nāma nāmena,

padumuttarasāvako;

Atthadhammānusāsitvā,

saṁvejesi mamaṁ tadā.

Dvādasamaṁ bhāṇavāraṁ.

Tassāhaṁ vacanaṁ sutvā,

buddhe cittaṁ pasādayiṁ;

Taṁ dhīraṁ abhivādetvā,

tattha kālaṅkato ahaṁ.

Upapajjiṁ sa tattheva,

sukkamūlena codito;

Vasanto mātukucchimhi,

puna dhāreti mātuyā.

Tamhā kāyā cavitvāna,

tidase upapajjahaṁ;

Etthantare na passāmi,

domanassamahaṁ tadā.

Tāvatiṁsā cavitvāna,

mātukucchiṁ samokkamiṁ;

Nikkhamitvāna kucchimhā,

kaṇhasukkaṁ ajānahaṁ.

Jātiyā sattavassova,

ārāmaṁ pāvisiṁ ahaṁ;

Gotamassa bhagavato,

sakyaputtassa tādino.

Vitthārike pāvacane,

bāhujaññamhi sāsane;

Addasaṁ sāsanakare,

bhikkhavo tattha satthuno.

Sāvatthi nāma nagaraṁ,

rājā tatthāsi kosalo;

Rathena nāgayuttena,

upesi bodhimuttamaṁ.

Tassāhaṁ nāgaṁ disvāna,

pubbakammaṁ anussariṁ;

Añjaliṁ paggahetvāna,

samayaṁ agamāsahaṁ.

Jātiyā sattavassova,

pabbajiṁ anagāriyaṁ;

Yo so buddhaṁ upaṭṭhāsi,

ānando nāma sāvako.

Gatimā dhitimā ceva,

satimā ca bahussuto;

Rañño cittaṁ pasādento,

niyyādesi mahājuti.

Tassāhaṁ dhammaṁ sutvāna,

pubbakammaṁ anussariṁ;

Tattheva ṭhitako santo,

arahattamapāpuṇiṁ.

Ekaṁsaṁ cīvaraṁ katvā,

sire katvāna añjaliṁ;

Sambuddhaṁ abhivādetvā,

imaṁ vācaṁ udīrayiṁ.

‘Padumuttarabuddhassa,

dvipadindassa satthuno;

Nigguṇḍipupphaṁ paggayha,

sīhāsane ṭhapesahaṁ.

Tena kammena dvipadinda,

lokajeṭṭha narāsabha;

Pattomhi acalaṁ ṭhānaṁ,

hitvā jayaparājayaṁ’.

Pañcavīsasahassamhi,

kappānaṁ manujādhipā;

Abbudanirabbudāni,

aṭṭhaṭṭhāsiṁsu khattiyā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā nigguṇḍipupphiyo thero imā gāthāyo abhāsitthāti.

Nigguṇḍipupphiyattherassāpadānaṁ sattamaṁ.