sutta » kn » tha-ap » Therāpadāna

Umāpupphiyavagga

9 Pupphacchattiyattheraapadāna

“Siddhatthassa bhagavato,

lokajeṭṭhassa tādino;

Saccaṁ pakāsayantassa,

nibbāpentassa pāṇino.

Jalajaṁ āharitvāna,

satapattaṁ manoramaṁ;

Pupphassa chattaṁ katvāna,

buddhassa abhiropayiṁ.

Siddhattho ca lokavidū,

āhutīnaṁ paṭiggaho;

Bhikkhusaṅghe ṭhito satthā,

imaṁ gāthaṁ abhāsatha.

‘Yo me cittaṁ pasādetvā,

pupphacchattaṁ adhārayiṁ;

Tena cittappasādena,

duggatiṁ so na gacchati’.

Idaṁ vatvāna sambuddho,

siddhattho lokanāyako;

Uyyojetvāna parisaṁ,

vehāsaṁ nabhamuggami.

Vuṭṭhite naradevamhi,

setacchattampi vuṭṭhahi;

Purato buddhaseṭṭhassa,

gacchati chattamuttamaṁ.

Catunnavutito kappe,

yaṁ chattaṁ abhiropayiṁ;

Duggatiṁ nābhijānāmi,

pupphacchattassidaṁ phalaṁ.

Catusattatikappamhi,

aṭṭha jalasikhā ahū;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pupphacchattiyo thero imā gāthāyo abhāsitthāti.

Pupphacchattiyattherassāpadānaṁ navamaṁ.