sutta » kn » tha-ap » Therāpadāna

Gandhodakavagga

1. Gandhadhūpiyattheraapadāna

“Siddhatthassa bhagavato,

gandhadhūpaṁ adāsahaṁ;

Sumanehi paṭicchannaṁ,

buddhānucchavikañca taṁ.

Kañcanagghiyasaṅkāsaṁ,

buddhaṁ lokagganāyakaṁ;

Indīvaraṁva jalitaṁ,

ādittaṁva hutāsanaṁ.

Byagghusabhaṁva pavaraṁ,

abhijātaṁva kesariṁ;

Nisinnaṁ samaṇānaggaṁ,

bhikkhusaṅghapurakkhataṁ.

Disvā cittaṁ pasādetvā,

paggahetvāna añjaliṁ;

Vanditvā satthuno pāde,

pakkāmiṁ uttarāmukho.

Catunnavutito kappe,

yaṁ gandhamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

gandhapūjāyidaṁ phalaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā gandhadhūpiyo thero imā gāthāyo abhāsitthāti.

Gandhadhūpiyattherassāpadānaṁ paṭhamaṁ.