sutta » kn » tha-ap » Therāpadāna

Gandhodakavagga

3. Punnāgapupphiyattheraapadāna

“Kānanaṁ vanamogayha,

vasāmi luddako ahaṁ;

Punnāgaṁ pupphitaṁ disvā,

buddhaseṭṭhaṁ anussariṁ.

Taṁ pupphaṁ ocinitvāna,

sugandhaṁ gandhitaṁ subhaṁ;

Thūpaṁ katvāna puline,

buddhassa abhiropayiṁ.

Dvenavute ito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Ekamhi navute kappe,

eko āsiṁ tamonudo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā punnāgapupphiyo thero imā gāthāyo abhāsitthāti.

Punnāgapupphiyattherassāpadānaṁ tatiyaṁ.