sutta » kn » tha-ap » Therāpadāna

Gandhodakavagga

5 Phusitakampiyattheraapadāna

“Vipassī nāma sambuddho,

lokajeṭṭho narāsabho;

Khīṇāsavehi sahito,

saṅghārāme vasī tadā.

Ārāmadvārā nikkhamma,

vipassī lokanāyako;

Saha satasahassehi,

aṭṭha khīṇāsavehi so.

Ajinena nivatthohaṁ,

vākacīradharopi ca;

Kusumodakamādāya,

sambuddhaṁ upasaṅkamiṁ.

Sakaṁ cittaṁ pasādetvā,

vedajāto katañjalī;

Kusumodakamādāya,

buddhamabbhukkiriṁ ahaṁ.

Tena kammena sambuddho,

jalajuttamanāmako;

Mama kammaṁ pakittetvā,

agamā yena patthitaṁ.

Phusitā pañcasahassā,

yehi pūjesahaṁ jinaṁ;

Aḍḍhateyyasahassehi,

devarajjaṁ akārayiṁ.

Aḍḍhateyyasahassehi,

cakkavattī ahosahaṁ;

Avasesena kammena,

arahattamapāpuṇiṁ.

Devarājā yadā homi,

manujādhipatī yadā;

Tameva nāmadheyyaṁ me,

phusito nāma homahaṁ.

Devabhūtassa santassa,

athāpi mānusassa vā;

Samantā byāmato mayhaṁ,

phusitaṁva pavassati.

Bhavā ugghāṭitā mayhaṁ,

kilesā jhāpitā mama;

Sabbāsavaparikkhīṇo,

phusitassa idaṁ phalaṁ.

Candanasseva me kāyā,

tathā gandho pavāyati;

Sarīrato mama gandho,

aḍḍhakose pavāyati.

Dibbagandhaṁ sampavantaṁ,

puññakammasamaṅginaṁ;

Gandhaṁ ghatvāna jānanti,

phusito āgato idha.

Sākhāpalāsakaṭṭhāni,

tiṇānipi ca sabbaso;

Mama saṅkappamaññāya,

gandho sampajjate khaṇe.

Satasahassito kappe,

candanaṁ abhipūjayiṁ;

Duggatiṁ nābhijānāmi,

phusitassa idaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā phusitakampiyo thero imā gāthāyo abhāsitthāti.

Phusitakampiyattherassāpadānaṁ pañcamaṁ.