sutta » kn » tha-ap » Therāpadāna

Ekapadumiyavagga

5. Naḷāgārikattheraapadāna

“Himavantassāvidūre,

hārito nāma pabbato;

Sayambhū nārado nāma,

rukkhamūle vasī tadā.

Naḷāgāraṁ karitvāna,

tiṇena chādayiṁ ahaṁ;

Caṅkamaṁ sodhayitvāna,

sayambhussa adāsahaṁ.

Catuddasasu kappesu,

devaloke ramiṁ ahaṁ;

Catusattatikkhattuñca,

devarajjaṁ akārayiṁ.

Catusattatikkhattuñca,

cakkavattī ahosahaṁ;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Ubbiddhaṁ bhavanaṁ mayhaṁ,

Indalaṭṭhīva uggataṁ;

Sahassathambhaṁ atulaṁ,

Vimānaṁ sapabhassaraṁ.

Dve sampattī anubhotvā,

sukkamūlena codito;

Gotamassa bhagavato,

sāsane pabbajiṁ ahaṁ.

Padhānapahitattomhi,

upasanto nirūpadhi;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā naḷāgāriko thero imā gāthāyo abhāsitthāti.

Naḷāgārikattherassāpadānaṁ pañcamaṁ.