sutta » kn » tha-ap » Therāpadāna

Ekapadumiyavagga

10. Ekañjaliyattheraapadāna

“Romaso nāma sambuddho,

nadīkūle vasī tadā;

Addasaṁ virajaṁ buddhaṁ,

pītaraṁsiṁva bhāṇumaṁ.

Ukkāmukhapahaṭṭhaṁva,

khadiraṅgārasannibhaṁ;

Osadhiṁva virocantaṁ,

ekañjalimakāsahaṁ.

Catunnavutito kappe,

yaṁ añjalimakāsahaṁ;

Duggatiṁ nābhijānāmi,

añjaliyā idaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ekañjaliyo thero imā gāthāyo abhāsitthāti.

Ekañjaliyattherassāpadānaṁ dasamaṁ.

Ekapadumiyavaggo pañcatiṁsatimo.

Tassuddānaṁ

Padumī uppalamālī,

dhajo kiṅkaṇikaṁ naḷaṁ;

Campako padumo muṭṭhi,

tindukekañjalī tathā;

Cha ca saṭṭhi ca gāthāyo,

gaṇitāyo vibhāvibhi.