sutta » kn » tha-ap » Therāpadāna

Saddasaññakavagga

2. Yavakalāpiyattheraapadāna

“Nagare aruṇavatiyā,

āsiṁ yavasiko tadā;

Panthe disvāna sambuddhaṁ,

yavakalāpaṁ santhariṁ.

Anukampako kāruṇiko,

sikhī lokagganāyako;

Mama saṅkappamaññāya,

nisīdi yavasanthare.

Disvā nisinnaṁ vimalaṁ,

mahājhāyiṁ vināyakaṁ;

Pāmojjaṁ janayitvāna,

tattha kālaṅkato ahaṁ.

Ekattiṁse ito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

yavatthare idaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā yavakalāpiyo thero imā gāthāyo abhāsitthāti.

Yavakalāpiyattherassāpadānaṁ dutiyaṁ.