sutta » kn » tha-ap » Therāpadāna

Saddasaññakavagga

10. Piṇḍapātikattheraapadāna

“Tisso nāmāsi sambuddho,

vihāsi vipine tadā;

Tusitā hi idhāgantvā,

piṇḍapātaṁ adāsahaṁ.

Sambuddhamabhivādetvā,

tissaṁ nāma mahāyasaṁ;

Sakaṁ cittaṁ pasādetvā,

tusitaṁ agamāsahaṁ.

Dvenavute ito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

piṇḍapātassidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā piṇḍapātiko thero imā gāthāyo abhāsitthāti.

Piṇḍapātikattherassāpadānaṁ dasamaṁ.

Saddasaññakavaggo chattiṁsatimo.

Tassuddānaṁ

Saddasaññī yavasiko,

kiṁsukoraṇḍapupphiyo;

Ālambano ambayāgu,

supuṭī mañcadāyako;

Saraṇaṁ piṇḍapāto ca,

gāthā tālīsameva ca.