sutta » kn » tha-ap » Therāpadāna

Mandāravapupphiyavagga

9. Timirapupphiyattheraapadāna

“Candabhāgānadītīre,

anusotaṁ vajāmahaṁ;

Addasaṁ virajaṁ buddhaṁ,

sālarājaṁva phullitaṁ.

Pasannacitto sumano,

paccekamunimuttamaṁ;

Gahetvā timiraṁ pupphaṁ,

matthake okiriṁ ahaṁ.

Ekanavutito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā timirapupphiyo thero imā gāthāyo abhāsitthāti.

Timirapupphiyattherassāpadānaṁ navamaṁ.