sutta » kn » tha-ap » Therāpadāna

Bodhivandanavagga

2. Pāṭalipupphiyattheraapadāna

“Vipassī nāma bhagavā,

sayambhū aggapuggalo;

Purakkhato sasissehi,

pāvisi bandhumaṁ jino.

Tīṇi pāṭalipupphāni,

ucchaṅge ṭhapitāni me;

Sīsaṁ nhāyitukāmova,

nadītitthaṁ agacchahaṁ.

Nikkhamma bandhumatiyā,

addasaṁ lokanāyakaṁ;

Indīvaraṁva jalitaṁ,

ādittaṁva hutāsanaṁ.

Byagghūsabhaṁva pavaraṁ,

abhijātaṁva kesariṁ;

Gacchantaṁ samaṇānaggaṁ,

bhikkhusaṅghapurakkhataṁ.

Tasmiṁ pasanno sugate,

kilesamaladhovane;

Gahetvā tīṇi pupphāni,

buddhaseṭṭhaṁ apūjayiṁ.

Ekanavutito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pāṭalipupphiyo thero imā gāthāyo abhāsitthāti.

Pāṭalipupphiyattherassāpadānaṁ dutiyaṁ.