sutta » kn » tha-ap » Therāpadāna

Bodhivandanavagga

4 Paṭṭipupphiyattheraapadāna

“Yadā nibbāyi sambuddho,

mahesī padumuttaro;

Samāgamma janā sabbe,

sarīraṁ nīharanti te.

Nīharante sarīramhi,

vajjamānāsu bherisu;

Pasannacitto sumano,

paṭṭipupphaṁ apūjayiṁ.

Satasahassito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

sarīrapūjite phalaṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Svāgataṁ vata me āsi,

Mama buddhassa santike;

Tisso vijjā anuppattā,

Kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā paṭṭipupphiyo thero imā gāthāyo abhāsitthāti.

Paṭṭipupphiyattherassāpadānaṁ catutthaṁ.