sutta » kn » tha-ap » Therāpadāna

Bodhivandanavagga

10. Kāsumāriphaladāyakattheraapadāna

“Kaṇikāraṁva jotantaṁ,

nisinnaṁ pabbatantare;

Addasaṁ virajaṁ buddhaṁ,

lokajeṭṭhaṁ narāsabhaṁ.

Pasannacitto sumano,

sire katvāna añjaliṁ;

Kāsumāriphalaṁ gayha,

buddhaseṭṭhassadāsahaṁ.

Ekattiṁse ito kappe,

yaṁ phalamadadiṁ ahaṁ;

Duggatiṁ nābhijānāmi,

phaladānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kāsumāriphaladāyako thero imā gāthāyo abhāsitthāti.

Kāsumāriphaladāyakattherassāpadānaṁ dasamaṁ.

Bodhivandanavaggo aṭṭhatiṁsatimo.

Tassuddānaṁ

Bodhi pāṭali uppalī,

paṭṭi ca sattapaṇṇiyo;

Gandhamuṭṭhi ca citako,

tālaṁ sumanadāmako;

Kāsumāriphalī ceva,

gāthā ekūnasaṭṭhikā.