sutta » kn » tha-ap » Therāpadāna

Avaṭaphalavagga

6. Valliphaladāyakattheraapadāna

“Sabbe janā samāgamma,

agamiṁsu vanaṁ tadā;

Phalamanvesamānā te,

alabhiṁsu phalaṁ tadā.

Tatthaddasāsiṁ sambuddhaṁ,

sayambhuṁ aparājitaṁ;

Pasannacitto sumano,

valliphalamadāsahaṁ.

Ekattiṁse ito kappe,

yaṁ phalamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

phaladānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā valliphaladāyako thero imā gāthāyo abhāsitthāti.

Valliphaladāyakattherassāpadānaṁ chaṭṭhaṁ.