sutta » kn » tha-ap » Therāpadāna

Pilindavacchavagga

3. Sabbakittikattheraapadāna

“Kaṇikāraṁva jalitaṁ,

dīparukkhaṁva ujjalaṁ;

Osadhiṁva virocantaṁ,

vijjutaṁ gagane yathā.

Asambhītaṁ anuttāsiṁ,

migarājaṁva kesariṁ;

Ñāṇālokaṁ pakāsentaṁ,

maddantaṁ titthiye gaṇe.

Uddharantaṁ imaṁ lokaṁ,

chindantaṁ sabbasaṁsayaṁ;

Gajjantaṁ migarājaṁva,

addasaṁ lokanāyakaṁ.

Jaṭājinadharo āsiṁ,

brahā uju patāpavā;

Vākacīraṁ gahetvāna,

pādamūle apatthariṁ.

Kāḷānusāriyaṁ gayha,

anulimpiṁ tathāgataṁ;

Sambuddhamanulimpetvā,

santhaviṁ lokanāyakaṁ.

‘Samuddharasimaṁ lokaṁ,

oghatiṇṇamahāmuni;

Ñāṇālokena jotesi,

nāvaṭaṁ ñāṇamuttamaṁ.

Dhammacakkaṁ pavattesi,

maddase paratitthiye;

Usabho jitasaṅgāmo,

sampakampesi medaniṁ.

Mahāsamudde ūmiyo,

velantamhi pabhijjare;

Tatheva tava ñāṇamhi,

sabbadiṭṭhī pabhijjare.

Sukhumacchikajālena,

saramhi sampatānite;

Antojālikatā pāṇā,

pīḷitā honti tāvade.

Tatheva titthiyā loke,

puthupāsaṇḍanissitā;

Antoñāṇavare tuyhaṁ,

parivattanti mārisa.

Patiṭṭhā vuyhataṁ oghe,

tvañhi nātho abandhunaṁ;

Bhayaṭṭitānaṁ saraṇaṁ,

muttitthīnaṁ parāyaṇaṁ.

Ekavīro asadiso,

mettākaruṇasañcayo;

Asamo susamo santo,

vasī tādī jitañjayo.

Dhīro vigatasammoho,

anejo akathaṅkathī;

Tusito vantadososi,

nimmalo saṁyato suci.

Saṅgātigo hatamado,

tevijjo tibhavantago;

Sīmātigo dhammagaru,

gatattho hitavabbhuto.

Tārako tvaṁ yathā nāvā,

nidhīvassāsakārako;

Asambhīto yathā sīho,

gajarājāva dappito’.

Thometvā dasagāthāhi,

padumuttaraṁ mahāyasaṁ;

Vanditvā satthuno pāde,

tuṇhī aṭṭhāsahaṁ tadā.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Bhikkhusaṅghe ṭhito satthā,

imā gāthā abhāsatha.

‘Yo me sīlañca ñāṇañca,

saddhammañcāpi vaṇṇayi;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Saṭṭhi kappasahassāni,

devaloke ramissati;

Aññe devebhibhavitvā,

issaraṁ kārayissati.

So pacchā pabbajitvāna,

sukkamūlena codito;

Gotamassa bhagavato,

sāsane pabbajissati.

Pabbajitvāna kāyena,

pāpakammaṁ vivajjiya;

Sabbāsave pariññāya,

nibbāyissatināsavo’.

Yathāpi megho thanayaṁ,

tappeti mediniṁ imaṁ;

Tatheva tvaṁ mahāvīra,

dhammena tappayī mamaṁ.

Sīlaṁ paññañca dhammañca,

thavitvā lokanāyakaṁ;

Pattomhi paramaṁ santiṁ,

nibbānaṁ padamaccutaṁ.

Aho nūna sa bhagavā,

Ciraṁ tiṭṭheyya cakkhumā;

Aññātañca vijāneyyuṁ,

Phuseyyuṁ amataṁ padaṁ.

Ayaṁ me pacchimā jāti,

bhavā sabbe samūhatā;

Sabbāsave pariññāya,

viharāmi anāsavo.

Satasahassito kappe,

yaṁ buddhamabhithomayiṁ;

Duggatiṁ nābhijānāmi,

kittanāya idaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sabbakittiko thero imā gāthāyo abhāsitthāti.

Sabbakittikattherassāpadānaṁ tatiyaṁ.