sutta » kn » tha-ap » Therāpadāna

Pilindavacchavagga

5 Padumakūṭāgāriyattheraapadāna

“Piyadassī nāma bhagavā,

sayambhū lokanāyako;

Vivekakāmo sambuddho,

samādhikusalo muni.

Vanasaṇḍaṁ samogayha,

piyadassī mahāmuni;

Paṁsukūlaṁ pattharitvā,

nisīdi purisuttamo.

Migaluddo pure āsiṁ,

araññe kānane ahaṁ;

Pasadaṁ migamesanto,

āhiṇḍāmi ahaṁ tadā.

Tatthaddasāsiṁ sambuddhaṁ,

oghatiṇṇamanāsavaṁ;

Pupphitaṁ sālarājaṁva,

sataraṁsiṁva uggataṁ.

Disvānahaṁ devadevaṁ,

piyadassiṁ mahāyasaṁ;

Jātassaraṁ samogayha,

padumaṁ āhariṁ tadā.

Āharitvāna padumaṁ,

satapattaṁ manoramaṁ;

Kūṭāgāraṁ karitvāna,

chādayiṁ padumenahaṁ.

Anukampako kāruṇiko,

piyadassī mahāmuni;

Sattarattindivaṁ buddho,

kūṭāgāre vasī jino.

Purāṇaṁ chaḍḍayitvāna,

navena chādayiṁ ahaṁ;

Añjaliṁ paggahetvāna,

aṭṭhāsiṁ tāvade ahaṁ.

Vuṭṭhahitvā samādhimhā,

piyadassī mahāmuni;

Disaṁ anuvilokento,

nisīdi lokanāyako.

Tadā sudassano nāma,

upaṭṭhāko mahiddhiko;

Cittamaññāya buddhassa,

piyadassissa satthuno.

Asītiyā sahassehi,

bhikkhūhi parivārito;

Vanante sukhamāsīnaṁ,

upesi lokanāyakaṁ.

Yāvatā vanasaṇḍamhi,

adhivatthā ca devatā;

Buddhassa cittamaññāya,

sabbe sannipatuṁ tadā.

Samāgatesu yakkhesu,

kumbhaṇḍe saharakkhase;

Bhikkhusaṅghe ca sampatte,

gāthā pabyāharī jino.

‘Yo maṁ sattāhaṁ pūjesi,

āvāsañca akāsi me;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Sududdasaṁ sunipuṇaṁ,

gambhīraṁ suppakāsitaṁ;

Ñāṇena kittayissāmi,

suṇātha mama bhāsato.

Catuddasāni kappāni,

devarajjaṁ karissati;

Kūṭāgāraṁ mahantassa,

padmapupphehi chāditaṁ.

Ākāse dhārayissati,

Pupphakammassidaṁ phalaṁ;

Catubbīse kappasate,

Vokiṇṇaṁ saṁsarissati.

Tattha pupphamayaṁ byamhaṁ,

Ākāse dhārayissati;

Yathā padumapattamhi,

Toyaṁ na upalimpati.

Tathevīmassa ñāṇamhi,

kilesā nopalimpare;

Manasā vinivaṭṭetvā,

pañca nīvaraṇe ayaṁ.

Cittaṁ janetvā nekkhamme,

agārā pabbajissati;

Tato pupphamaye byamhe,

dhārente nikkhamissati.

Rukkhamūle vasantassa,

Nipakassa satīmato;

Tattha pupphamayaṁ byamhaṁ,

Matthake dhārayissati.

Cīvaraṁ piṇḍapātañca,

paccayaṁ sayanāsanaṁ;

Datvāna bhikkhusaṅghassa,

nibbāyissatināsavo’.

Kūṭāgārena caratā,

pabbajjaṁ abhinikkhamiṁ;

Rukkhamūle vasantampi,

kūṭāgāraṁ dharīyati.

Cīvare piṇḍapāte ca,

cetanā me na vijjati;

Puññakammena saṁyutto,

labhāmi pariniṭṭhitaṁ.

Gaṇanāto asaṅkheyyā,

kappakoṭī bahū mama;

Rittakā te atikkantā,

pamuttā lokanāyakā.

Aṭṭhārase kappasate,

piyadassī vināyako;

Tamahaṁ payirupāsitvā,

imaṁ yoniṁ upāgato.

Idha passāmi sambuddhaṁ,

anomaṁ nāma cakkhumaṁ;

Tamahaṁ upagantvāna,

pabbajiṁ anagāriyaṁ.

Dukkhassantakaro buddho,

maggaṁ me desayī jino;

Tassa dhammaṁ suṇitvāna,

pattomhi acalaṁ padaṁ.

Tosayitvāna sambuddhaṁ,

gotamaṁ sakyapuṅgavaṁ;

Sabbāsave pariññāya,

viharāmi anāsavo.

Aṭṭhārase kappasate,

yaṁ buddhamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā padumakūṭāgāriyo thero imā gāthāyo abhāsitthāti.

Padumakūṭāgāriyattherassāpadānaṁ pañcamaṁ.