sutta » kn » tha-ap » Therāpadāna

Bhaddālivagga

5 Nāgapallavattheraapadāna

“Nagare bandhumatiyā,

rājuyyāne vasāmahaṁ;

Mama assamasāmantā,

nisīdi lokanāyako.

Nāgapallavamādāya,

buddhassa abhiropayiṁ;

Pasannacitto sumano,

sugataṁ abhivādayiṁ.

Ekanavutito kappe,

yaṁ pallavamapūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā nāgapallavo thero imā gāthāyo abhāsitthāti.

Nāgapallavattherassāpadānaṁ pañcamaṁ.