sutta » kn » tha-ap » Therāpadāna

Bhaddālivagga

10. Mañcadāyakattheraapadāna

“Parinibbute kāruṇike,

siddhatthe lokanāyake;

Vitthārike pāvacane,

devamānusasakkate.

Caṇḍālo āsahaṁ tattha,

āsandipīṭhakārako;

Tena kammena jīvāmi,

tena posemi dārake.

Āsandiṁ sukataṁ katvā,

pasanno sehi pāṇibhi;

Sayamevupagantvāna,

bhikkhusaṅghassadāsahaṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Devalokagato santo,

modāmi tidase gaṇe;

Sayanāni mahagghāni,

nibbattanti yadicchakaṁ.

Paññāsakkhattuṁ devindo,

devarajjamakārayiṁ;

Asītikkhattuṁ rājā ca,

cakkavattī ahosahaṁ.

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ;

Sukhito yasavā homi,

mañcadānassidaṁ phalaṁ.

Devalokā cavitvāna,

emi ce mānusaṁ bhavaṁ;

Mahārahā susayanā,

sayameva bhavanti me.

Ayaṁ pacchimako mayhaṁ,

carimo vattate bhavo;

Ajjāpi sayane kāle,

sayanaṁ upatiṭṭhati.

Catunnavutito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

mañcadānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā mañcadāyako thero imā gāthāyo abhāsitthāti.

Mañcadāyakattherassāpadānaṁ dasamaṁ.

Bhaddālivaggo bācattālīsamo.

Tassuddānaṁ

Bhaddālī ekachatto ca,

tiṇasūlo ca maṁsado;

Nāgapallaviko dīpī,

ucchaṅgi yāgudāyako.

Patthodanī mañcadado,

gāthāyo gaṇitā ciha;

Dvesatāni ca gāthānaṁ,

gāthā cekā taduttari.