sutta » kn » tha-ap » Therāpadāna

Sakiṁsammajjakavagga

1. Sakiṁsammajjakattheraapadāna

“Vipassino bhagavato,

pāṭaliṁ bodhimuttamaṁ;

Disvāva taṁ pādapaggaṁ,

tattha cittaṁ pasādayiṁ.

Sammajjaniṁ gahetvāna,

bodhiṁ sammajji tāvade;

Sammajjitvāna taṁ bodhiṁ,

avandiṁ pāṭaliṁ ahaṁ.

Tattha cittaṁ pasādetvā,

sire katvāna añjaliṁ;

Namassamāno taṁ bodhiṁ,

gañchiṁ paṭikuṭiṁ ahaṁ.

Tādimaggena gacchāmi,

saranto bodhimuttamaṁ;

Ajagaro maṁ pīḷesi,

ghorarūpo mahabbalo.

Āsanne me kataṁ kammaṁ,

phalena tosayī mamaṁ;

Kaḷevaraṁ me gilati,

devaloke ramāmahaṁ.

Anāvilaṁ mama cittaṁ,

visuddhaṁ paṇḍaraṁ sadā;

Sokasallaṁ na jānāmi,

cittasantāpanaṁ mama.

Kuṭṭhaṁ gaṇḍo kilāso ca,

apamāro vitacchikā;

Daddu kaṇḍu ca me natthi,

phalaṁ sammajjanāyidaṁ.

Soko ca paridevo ca,

hadaye me na vijjati;

Abhantaṁ ujukaṁ cittaṁ,

phalaṁ sammajjanāyidaṁ.

Samādhīsu na majjāmi,

visadaṁ hoti mānasaṁ;

Yaṁ yaṁ samādhimicchāmi,

so so sampajjate mamaṁ.

Rajanīye na rajjāmi,

atho dussaniyesu ca;

Mohanīye na muyhāmi,

phalaṁ sammajjanāyidaṁ.

Ekanavutito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

phalaṁ sammajjanāyidaṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Svāgataṁ vata me āsi,

mama buddhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sakiṁsammajjako thero imā gāthāyo abhāsitthāti.

Sakiṁsammajjakattherassāpadānaṁ paṭhamaṁ.