sutta » kn » tha-ap » Therāpadāna

Sakiṁsammajjakavagga

2. Ekadussadāyakattheraapadāna

“Nagare haṁsavatiyā,

ahosiṁ tiṇahārako;

Tiṇahārena jīvāmi,

tena posemi dārake.

Padumuttaro nāma jino,

sabbadhammāna pāragū;

Tamandhakāraṁ nāsetvā,

uppajji lokanāyako.

Sake ghare nisīditvā,

evaṁ cintesi tāvade;

‘Buddho loke samuppanno,

deyyadhammo na vijjati.

Idaṁ me sāṭakaṁ ekaṁ,

natthi me koci dāyako;

Dukkho nirayasamphasso,

ropayissāmi dakkhiṇaṁ’.

Evāhaṁ cintayitvāna,

sakaṁ cittaṁ pasādayiṁ;

Ekaṁ dussaṁ gahetvāna,

buddhaseṭṭhassadāsahaṁ.

Ekaṁ dussaṁ daditvāna,

ukkuṭṭhiṁ sampavattayiṁ;

‘Yadi buddho tuvaṁ vīra,

tārehi maṁ mahāmuni’.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Mama dānaṁ pakittento,

akā me anumodanaṁ.

‘Iminā ekadussena,

cetanāpaṇidhīhi ca;

Kappasatasahassāni,

vinipātaṁ na gacchasi.

Chattiṁsakkhattuṁ devindo,

devarajjaṁ karissasi;

Tettiṁsakkhattuṁ rājā ca,

cakkavattī bhavissasi.

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ;

Devaloke manusse vā,

saṁsaranto tuvaṁ bhave.

Rūpavā guṇasampanno,

anavakkantadehavā;

Akkhobhaṁ amitaṁ dussaṁ,

labhissasi yadicchakaṁ’.

Idaṁ vatvāna sambuddho,

jalajuttamanāmako;

Nabhaṁ abbhuggamī vīro,

haṁsarājāva ambare.

Yaṁ yaṁ yonupapajjāmi,

devattaṁ atha mānusaṁ;

Bhoge me ūnatā natthi,

ekadussassidaṁ phalaṁ.

Paduddhāre paduddhāre,

dussaṁ nibbattate mamaṁ;

Heṭṭhā dussamhi tiṭṭhāmi,

uparicchadanaṁ mama.

Cakkavāḷaṁ upādāya,

sakānanaṁ sapabbataṁ;

Icchamāno cahaṁ ajja,

dussehacchādayeyya taṁ.

Teneva ekadussena,

saṁsaranto bhavābhave;

Suvaṇṇavaṇṇo hutvāna,

saṁsarāmi bhavābhave.

Vipākaṁ ekadussassa,

nājjhagaṁ katthacikkhayaṁ;

Ayaṁ me antimā jāti,

vipaccati idhāpi me.

Satasahassito kappe,

yaṁ dussamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

ekadussassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ekadussadāyako thero imā gāthāyo abhāsitthāti.

Ekadussadāyakattherassāpadānaṁ dutiyaṁ.