sutta » kn » tha-ap » Therāpadāna

Sakiṁsammajjakavagga

4. Sattakadambapupphiyattheraapadāna

“Himavantassāvidūre,

kukkuṭo nāma pabbato;

Tamhi pabbatapādamhi,

satta buddhā vasiṁsu te.

Kadambaṁ pupphitaṁ disvā,

paggahetvāna añjaliṁ;

Satta mālā gahetvāna,

puññacittena okiriṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Catunnavutito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sattakadambapupphiyo thero imā gāthāyo abhāsitthāti.

Sattakadambapupphiyattherassāpadānaṁ catutthaṁ.