sutta » kn » tha-ap » Therāpadāna

Sakiṁsammajjakavagga

7 Ekadhammassavaniyattheraapadāna

“Padumuttaro nāma jino,

sabbadhammāna pāragū;

Catusaccaṁ pakāsento,

santāresi bahuṁ janaṁ.

Ahaṁ tena samayena,

jaṭilo uggatāpano;

Dhunanto vākacīrāni,

gacchāmi ambare tadā.

Buddhaseṭṭhassa upari,

gantuṁ na visahāmahaṁ;

Pakkhīva selamāsajja,

gamanaṁ na labhāmahaṁ.

Udake vokkamitvāna,

evaṁ gacchāmi ambare;

Na me idaṁ bhūtapubbaṁ,

iriyāpathavikopanaṁ.

Handa metaṁ gavesissaṁ,

appevatthaṁ labheyyahaṁ;

Orohanto antalikkhā,

saddamassosi satthuno.

Sarena rajanīyena,

savanīyena vaggunā;

Aniccataṁ kathentassa,

taññeva uggahiṁ tadā;

Aniccasaññamuggayha,

agamāsiṁ mamassamaṁ.

Yāvatāyuṁ vasitvāna,

tattha kālaṅkato ahaṁ;

Carime vattamānamhi,

saddhammassavanaṁ sariṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Tiṁsakappasahassāni,

devaloke ramiṁ ahaṁ;

Ekapaññāsakkhattuñca,

devarajjamakārayiṁ.

Ekavīsatikkhattuñca,

cakkavattī ahosahaṁ;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Anubhomi sakaṁ puññaṁ,

sukhitohaṁ bhavābhave;

Anussarāmi taṁ saññaṁ,

saṁsaranto bhavābhave;

Na koṭiṁ paṭivijjhāmi,

nibbānaṁ accutaṁ padaṁ.

Pitugehe nisīditvā,

samaṇo bhāvitindriyo;

Kathaṁsa paridīpento,

aniccatamudāhari.

‘Aniccā vata saṅkhārā,

uppādavayadhammino;

Uppajjitvā nirujjhanti,

tesaṁ vūpasamo sukho’.

Saha gāthaṁ suṇitvāna,

pubbasaññamanussariṁ;

Ekāsane nisīditvā,

arahattamapāpuṇiṁ.

<b>Jātiyā sattavassena</b>,

arahattamapāpuṇiṁ;

Upasampādayī buddho,

dhammassavanassidaṁ phalaṁ.

Satasahassito kappe,

yaṁ dhammamasuṇiṁ tadā;

Duggatiṁ nābhijānāmi,

dhammassavanassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ekadhammassavaniyo thero imā gāthāyo abhāsitthāti.

Ekadhammassavaniyattherassāpadānaṁ sattamaṁ.