sutta » kn » tha-ap » Therāpadāna

Sakiṁsammajjakavagga

10 Soṇṇakontarikattheraapadāna

“Manobhāvaniyaṁ buddhaṁ,

attadantaṁ samāhitaṁ;

Iriyamānaṁ brahmapathe,

cittavūpasame rataṁ.

Nittiṇṇaoghaṁ sambuddhaṁ,

jhāyiṁ jhānarataṁ muniṁ;

Upatitthaṁ samāpannaṁ,

indivaradalappabhaṁ.

Alābunodakaṁ gayha,

buddhaseṭṭhaṁ upāgamiṁ;

Buddhassa pāde dhovitvā,

alābukamadāsahaṁ.

Āṇāpesi ca sambuddho,

padumuttaranāmako;

‘Iminā dakamāhatvā,

pādamūle ṭhapehi me’.

Sādhūtihaṁ paṭissutvā,

satthugāravatāya ca;

Dakaṁ alābunāhatvā,

buddhaseṭṭhaṁ upāgamiṁ.

Anumodi mahāvīro,

cittaṁ nibbāpayaṁ mama;

‘Iminālābudānena,

saṅkappo te samijjhatu’.

Pannarasesu kappesu,

devaloke ramiṁ ahaṁ;

Tiṁsatikkhattuṁ rājā ca,

cakkavattī ahosahaṁ.

Divā vā yadi vā rattiṁ,

caṅkamantassa tiṭṭhato;

Sovaṇṇaṁ kontaraṁ gayha,

tiṭṭhate purato mama.

Buddhassa datvānalābuṁ,

labhāmi soṇṇakontaraṁ;

Appakampi kataṁ kāraṁ,

vipulaṁ hoti tādisu.

Satasahassito kappe,

yaṁlābumadadiṁ tadā;

Duggatiṁ nābhijānāmi,

alābussa idaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā soṇṇakontariko thero imā gāthāyo abhāsitthāti.

Soṇṇakontarikattherassāpadānaṁ dasamaṁ.

Sakiṁsammajjakavaggo tecattālīsamo.

Tassuddānaṁ

Sakiṁsammajjako thero,

ekadussī ekāsanī;

Kadambakoraṇḍakado,

ghatassavanikopi ca.

Sucintiko kiṅkaṇiko,

soṇṇakontarikopi ca;

Ekagāthāsatañcettha,

ekasattatimeva ca.