sutta » kn » tha-ap » Therāpadāna

Ekavihārivagga

2. Ekasaṅkhiyattheraapadāna

“Vipassino bhagavato,

mahābodhimaho ahu;

Mahājanā samāgamma,

pūjenti bodhimuttamaṁ.

Na hi taṁ orakaṁ maññe,

buddhaseṭṭho bhavissati;

Yassāyaṁ īdisā bodhi,

pūjanīyā ca satthuno.

Tato saṅkhaṁ gahetvāna,

bodhirukkhamupaṭṭhahiṁ;

Dhamanto sabbadivasaṁ,

avandiṁ bodhimuttamaṁ.

Āsannake kataṁ kammaṁ,

devalokaṁ apāpayī;

Kaḷevaraṁ me patitaṁ,

devaloke ramāmahaṁ.

Saṭṭhituriyasahassāni,

tuṭṭhahaṭṭhā pamoditā;

Sadā mayhaṁ upaṭṭhanti,

buddhapūjāyidaṁ phalaṁ.

Ekasattatime kappe,

rājā āsiṁ sudassano;

Cāturanto vijitāvī,

jambumaṇḍassa issaro.

Tato aṅgasatā turiyā,

parivārenti maṁ sadā;

Anubhomi sakaṁ kammaṁ,

upaṭṭhānassidaṁ phalaṁ.

Yaṁ yaṁ yonupapajjāmi,

devattaṁ atha mānusaṁ;

Mātukucchigatassāpi,

vajjare bheriyo sadā.

Upaṭṭhitvāna sambuddhaṁ,

anubhutvāna sampadā;

Sivaṁ sukhemaṁ amataṁ,

pattomhi acalaṁ padaṁ.

Ekanavutito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ekasaṅkhiyo thero imā gāthāyo abhāsitthāti.

Ekasaṅkhiyattherassāpadānaṁ dutiyaṁ.