sutta » kn » tha-ap » Therāpadāna

Ekavihārivagga

3 Pāṭihīrasaññakattheraapadāna

“Padumuttaro nāma jino,

āhutīnaṁ paṭiggaho;

Vasīsatasahassehi,

nagaraṁ pāvisī tadā.

Nagaraṁ pavisantassa,

upasantassa tādino;

Ratanāni pajjotiṁsu,

nigghoso āsi tāvade.

Buddhassa ānubhāvena,

bherī vajjumaghaṭṭitā;

Sayaṁ vīṇā pavajjanti,

buddhassa pavisato puraṁ.

Buddhaseṭṭhaṁ namassāmi,

padumuttaramahāmuniṁ;

Pāṭihīrañca passitvā,

tattha cittaṁ pasādayiṁ.

Aho buddhā aho dhammā,

aho no satthusampadā;

Acetanāpi turiyā,

sayameva pavajjare.

Satasahassito kappe,

yaṁ saññamalabhiṁ tadā;

Duggatiṁ nābhijānāmi,

buddhasaññāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pāṭihīrasaññako thero imā gāthāyo abhāsitthāti.

Pāṭihīrasaññakattherassāpadānaṁ tatiyaṁ.