sutta » kn » tha-ap » Therāpadāna

Ekavihārivagga

5. Ucchukhaṇḍikattheraapadāna

“Nagare bandhumatiyā,

dvārapālo ahosahaṁ;

Addasaṁ virajaṁ buddhaṁ,

sabbadhammāna pāraguṁ.

Ucchukhaṇḍikamādāya,

buddhaseṭṭhassadāsahaṁ;

Pasannacitto sumano,

vipassissa mahesino.

Ekanavutito kappe,

yaṁ ucchumadadiṁ tadā;

Duggatiṁ nābhijānāmi,

ucchukhaṇḍassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ucchukhaṇḍiko thero imā gāthāyo abhāsitthāti.

Ucchukhaṇḍikattherassāpadānaṁ pañcamaṁ.