sutta » kn » tha-ap » Therāpadāna

Ekavihārivagga

7. Ambāṭakadāyakattheraapadāna

“Vipine buddhaṁ disvāna,

sayambhuṁ aparājitaṁ;

Ambāṭakaṁ gahetvāna,

sayambhussa adāsahaṁ.

Ekatiṁse ito kappe,

yaṁ phalamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

phaladānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ambāṭakadāyako thero imā gāthāyo abhāsitthāti.

Ambāṭakadāyakattherassāpadānaṁ sattamaṁ.