sutta » kn » tha-ap » Therāpadāna

Vibhītakavagga

3 Billiyattheraapadāna

“Candabhāgānadītīre,

assamo sukato mama;

Billarukkhehi ākiṇṇo,

nānādumanisevito.

Sugandhaṁ beluvaṁ disvā,

buddhaseṭṭhamanussariṁ;

Khāribhāraṁ pūrayitvā,

tuṭṭho saṁviggamānaso.

Kakusandhaṁ upāgamma,

billapakkamadāsahaṁ;

Puññakkhettassa vīrassa,

vippasannena cetasā.

Imasmiṁyeva kappasmiṁ,

yaṁ phalamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

phaladānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā billiyo thero imā gāthāyo abhāsitthāti.

Billiyattherassāpadānaṁ tatiyaṁ.