sutta » kn » tha-ap » Therāpadāna

Vibhītakavagga

6. Ambāṭakiyattheraapadāna

“Supupphitaṁ sālavanaṁ,

ogayha vessabhū muni;

Nisīdi giriduggesu,

abhijātova kesarī.

Pasannacitto sumano,

ambāṭakamapūjayiṁ;

Puññakkhettaṁ anuttaraṁ,

pasanno sehi pāṇibhi.

Ekatiṁse ito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ambāṭakiyo thero imā gāthāyo abhāsitthāti.

Ambāṭakiyattherassāpadānaṁ chaṭṭhaṁ.