sutta » kn » tha-ap » Therāpadāna

Vibhītakavagga

8. Pādapīṭhiyattheraapadāna

“Sumedho nāma sambuddho,

aggo kāruṇiko muni;

Tārayitvā bahū satte,

nibbuto so mahāyaso.

Sīhāsanassa sāmantā,

sumedhassa mahesino;

Pasannacitto sumano,

pādapīṭhamakārayiṁ.

Katvāna kusalaṁ kammaṁ,

sukhapākaṁ sukhudrayaṁ;

Puññakammena saṁyutto,

tāvatiṁsamagacchahaṁ.

Tattha me vasamānassa,

puññakammasamaṅgino;

Padāni uddharantassa,

soṇṇapīṭhā bhavanti me.

Lābhā tesaṁ suladdhaṁ vo,

ye labhanti upassutiṁ;

Nibbute kāraṁ katvāna,

labhanti vipulaṁ sukhaṁ.

Mayāpi sukataṁ kammaṁ,

vāṇijjaṁ suppayojitaṁ;

Pādapīṭhaṁ karitvāna,

soṇṇapīṭhaṁ labhāmahaṁ.

Yaṁ yaṁ disaṁ pakkamāmi,

kenaci kiccayenahaṁ;

Soṇṇapīṭhe akkamāmi,

puññakammassidaṁ phalaṁ.

Tiṁsakappasahassamhi,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

pādapīṭhassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pādapīṭhiyo thero imā gāthāyo abhāsitthāti.

Pādapīṭhiyattherassāpadānaṁ aṭṭhamaṁ.