sutta » kn » tha-ap » Therāpadāna

Vibhītakavagga

10 Bodhigharadāyakattheraapadāna

“Siddhatthassa bhagavato,

dvipadindassa tādino;

Pasannacitto sumano,

bodhigharamakārayiṁ.

Tusitaṁ upapannomhi,

vasāmi ratane ghare;

Na me sītaṁ vā uṇhaṁ vā,

vāto gatte na samphuse.

Pañcasaṭṭhimhito kappe,

cakkavattī ahosahaṁ;

Kāsikaṁ nāma nagaraṁ,

vissakammena māpitaṁ.

Dasayojanaāyāmaṁ,

aṭṭhayojanavitthataṁ;

Na tamhi nagare atthi,

kaṭṭhaṁ vallī ca mattikā.

Tiriyaṁ yojanaṁ āsi,

addhayojanavitthataṁ;

Maṅgalo nāma pāsādo,

vissakammena māpito.

Cullāsītisahassāni,

thambhā soṇṇamayā ahuṁ;

Maṇimayā ca niyyūhā,

chadanaṁ rūpiyaṁ ahu.

Sabbasoṇṇamayaṁ gharaṁ,

vissakammena māpitaṁ;

Ajjhāvutthaṁ mayā etaṁ,

gharadānassidaṁ phalaṁ.

Te sabbe anubhotvāna,

devamānusake bhave;

Ajjhapattomhi nibbānaṁ,

santipadamanuttaraṁ.

Tiṁsakappasahassamhi,

bodhigharamakārayiṁ;

Duggatiṁ nābhijānāmi,

gharadānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā bodhigharadāyako thero imā gāthāyo abhāsitthāti.

Bodhigharadāyakattherassāpadānaṁ dasamaṁ.

Vibhītakavaggo pañcacattālīsamo.

Tassuddānaṁ

Vibhītakī kolaphalī,

billabhallātakappado;

Uttalambaṭakī ceva,

āsanī pādapīṭhako.

Vediko bodhighariko,

gāthāyo gaṇitāpi ca;

Ekūnāsītikā sabbā,

asmiṁ vagge pakittitā.