sutta » kn » tha-ap » Therāpadāna

Jagatidāyakavagga

2. Morahatthiyattheraapadāna

“Morahatthaṁ gahetvāna,

upesiṁ lokanāyakaṁ;

Pasannacitto sumano,

morahatthamadāsahaṁ.

Iminā morahatthena,

cetanāpaṇidhīhi ca;

Nibbāyiṁsu tayo aggī,

labhāmi vipulaṁ sukhaṁ.

Aho buddhā aho dhammā,

aho no satthusampadā;

Datvānahaṁ morahatthaṁ,

labhāmi vipulaṁ sukhaṁ.

Tiyaggī nibbutā mayhaṁ,

bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Ekatiṁse ito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

morahatthassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā morahatthiyo thero imā gāthāyo abhāsitthāti.

Morahatthiyattherassāpadānaṁ dutiyaṁ.