sutta » kn » tha-ap » Therāpadāna

Jagatidāyakavagga

3 Sīhāsanabījiyattheraapadāna

“Tissassāhaṁ bhagavato,

bodhirukkhamavandiyaṁ;

Paggayha bījaniṁ tattha,

sīhāsanamabījahaṁ.

Dvenavute ito kappe,

sīhāsanamabījahaṁ;

Duggatiṁ nābhijānāmi,

bījanāya idaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sīhāsanabījiyo thero imā gāthāyo abhāsitthāti.

Sīhāsanabījiyattherassāpadānaṁ tatiyaṁ.