sutta » kn » tha-ap » Therāpadāna

Jagatidāyakavagga

6. Vanakoraṇḍiyattheraapadāna

“Siddhatthassa bhagavato,

lokajeṭṭhassa tādino;

Vanakoraṇḍamādāya,

buddhassa abhiropayiṁ.

Catunnavutito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā vanakoraṇḍiyo thero imā gāthāyo abhāsitthāti.

Vanakoraṇḍiyattherassāpadānaṁ chaṭṭhaṁ.

Vīsatimaṁ bhāṇavāraṁ.