sutta » kn » tha-ap » Therāpadāna

Sālakusumiyavagga

3. Citakanibbāpakattheraapadāna

“Dayhamāne sarīramhi,

vessabhussa mahesino;

Gandhodakaṁ gahetvāna,

citaṁ nibbāpayiṁ ahaṁ.

Ekatiṁse ito kappe,

citaṁ nibbāpayiṁ ahaṁ;

Duggatiṁ nābhijānāmi,

gandhodakassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā citakanibbāpako thero imā gāthāyo abhāsitthāti.

Citakanibbāpakattherassāpadānaṁ tatiyaṁ.