sutta » kn » tha-ap » Therāpadāna

Sālakusumiyavagga

7 Labujaphaladāyakattheraapadāna

“Nagare bandhumatiyā,

ārāmiko ahaṁ tadā;

Addasaṁ virajaṁ buddhaṁ,

gacchantaṁ anilañjase.

Labujaṁ phalamādāya,

buddhaseṭṭhassadāsahaṁ;

Ākāseva ṭhito santo,

paṭiggaṇhi mahāyaso.

Vittisañjanano mayhaṁ,

diṭṭhadhammasukhāvaho;

Phalaṁ buddhassa datvāna,

vippasannena cetasā.

Adhigañchiṁ tadā pītiṁ,

vipulaṁ sukhamuttamaṁ;

Uppajjateva ratanaṁ,

nibbattassa tahiṁ tahiṁ.

Ekanavutito kappe,

yaṁ phalaṁ adadiṁ tadā;

Duggatiṁ nābhijānāmi,

phaladānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā labujaphaladāyako thero imā gāthāyo abhāsitthāti.

Labujaphaladāyakattherassāpadānaṁ sattamaṁ.