sutta » kn » tha-ap » Therāpadāna

Sālakusumiyavagga

9 Sayampaṭibhāniyattheraapadāna

“Kakudhaṁ vilasantaṁva,

devadevaṁ narāsabhaṁ;

Rathiyaṁ paṭipajjantaṁ,

ko disvā na pasīdati.

Tamandhakāraṁ nāsetvā,

santāretvā bahuṁ janaṁ;

Ñāṇālokena jotantaṁ,

ko disvā na pasīdati.

Vasīsatasahassehi,

nīyantaṁ lokanāyakaṁ;

Uddharantaṁ bahū satte,

ko disvā na pasīdati.

Āhanantaṁ dhammabheriṁ,

maddantaṁ titthiye gaṇe;

Sīhanādaṁ vinadantaṁ,

ko disvā na pasīdati.

Yāvatā brahmalokato,

āgantvāna sabrahmakā;

Pucchanti nipuṇe pañhe,

ko disvā na pasīdati.

Yassañjaliṁ karitvāna,

āyācanti sadevakā;

Tena puññaṁ anubhonti,

ko disvā na pasīdati.

Sabbe janā samāgantvā,

sampavārenti cakkhumaṁ;

Na vikampati ajjhiṭṭho,

ko disvā na pasīdati.

Nagaraṁ pavisato yassa,

ravanti bheriyo bahū;

Vinadanti gajā mattā,

ko disvā na pasīdati.

Vīthiyā gacchato yassa,

sabbābhā jotate sadā;

Abbhunnatā samā honti,

ko disvā na pasīdati.

Byāharantassa buddhassa,

cakkavāḷampi suyyati;

Sabbe satte viññāpeti,

ko disvā na pasīdati.

Satasahassito kappe,

yaṁ buddhamabhikittayiṁ;

Duggatiṁ nābhijānāmi,

kittanāya idaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sayampaṭibhāniyo thero imā gāthāyo abhāsitthāti.

Sayampaṭibhāniyattherassāpadānaṁ navamaṁ.