sutta » kn » tha-ap » Therāpadāna

Naḷamālivagga

9. Pānadhidāyakattheraapadāna

“Anomadassī bhagavā,

lokajeṭṭho narāsabho;

Divāvihārā nikkhamma,

pathamāruhi cakkhumā.

Pānadhiṁ sukataṁ gayha,

addhānaṁ paṭipajjahaṁ;

Tatthaddasāsiṁ sambuddhaṁ,

pattikaṁ cārudassanaṁ.

Sakaṁ cittaṁ pasādetvā,

nīharitvāna pānadhiṁ;

Pādamūle ṭhapetvāna,

idaṁ vacanamabraviṁ.

‘Abhirūha mahāvīra,

sugatinda vināyaka;

Ito phalaṁ labhissāmi,

so me attho samijjhatu’.

Anomadassī bhagavā,

lokajeṭṭho narāsabho;

Pānadhiṁ abhirūhitvā,

idaṁ vacanamabravi.

‘Yo pānadhiṁ me adāsi,

pasanno sehi pāṇibhi;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato’.

Buddhassa giramaññāya,

sabbe devā samāgatā;

Udaggacittā sumanā,

vedajātā katañjalī.

‘Pānadhīnaṁ padānena,

sukhitoyaṁ bhavissati;

Pañcapaññāsakkhattuñca,

devarajjaṁ karissati.

Sahassakkhattuṁ rājā ca,

cakkavattī bhavissati;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Aparimeyye ito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Sabbāsave pariññāya,

nibbāyissatināsavo.

Devaloke manusse vā,

nibbattissati puññavā;

Devayānapaṭibhāgaṁ,

yānaṁ paṭilabhissati’.

Pāsādā sivikā vayhaṁ,

hatthino samalaṅkatā;

Rathā vājaññasaṁyuttā,

sadā pātubhavanti me.

Agārā nikkhamantopi,

rathena nikkhamiṁ ahaṁ;

Kesesu chijjamānesu,

arahattamapāpuṇiṁ.

Lābhā mayhaṁ suladdhaṁ me,

vāṇijjaṁ suppayojitaṁ;

Datvāna pānadhiṁ ekaṁ,

pattomhi acalaṁ padaṁ.

Aparimeyye ito kappe,

yaṁ pānadhimadāsahaṁ;

Duggatiṁ nābhijānāmi,

pānadhissa idaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pānadhidāyako thero imā gāthāyo abhāsitthāti.

Pānadhidāyakattherassāpadānaṁ navamaṁ.