sutta » kn » tha-ap » Therāpadāna

Paṁsukūlavagga

7 Pulinuppādakattheraapadāna

“Pabbate himavantamhi,

devalo nāma tāpaso;

Tattha me caṅkamo āsi,

amanussehi māpito.

Jaṭābhārena bharito,

kamaṇḍaludharo sadā;

Uttamatthaṁ gavesanto,

vipinā nikkhamiṁ tadā.

Cullāsītisahassāni,

sissā mayhaṁ upaṭṭhahuṁ;

Sakakammābhipasutā,

vasanti vipine tadā.

Assamā abhinikkhamma,

akaṁ pulinacetiyaṁ;

Nānāpupphaṁ samānetvā,

taṁ cetiyamapūjayiṁ.

Tattha cittaṁ pasādetvā,

assamaṁ pavisāmahaṁ;

Sabbe sissā samāgantvā,

etamatthaṁ pucchiṁsu maṁ.

‘Pulinena kato thūpo,

yaṁ tvaṁ deva namassasi;

Mayampi ñātumicchāma,

puṭṭho ācikkha no tuvaṁ’.

‘Niddiṭṭhā nu mantapade,

cakkhumanto mahāyasā;

Te kho ahaṁ namassāmi,

buddhaseṭṭhe mahāyase.

Kīdisā te mahāvīrā,

sabbaññū lokanāyakā;

Kathaṁvaṇṇā kathaṁsīlā,

kīdisā te mahāyasā.

Bāttiṁsalakkhaṇā buddhā,

cattālīsadijāpi ca;

Nettā gopakhumā tesaṁ,

jiñjukā phalasannibhā.

Gacchamānā ca te buddhā,

yugamattañca pekkhare;

Na tesaṁ jāṇu nadati,

sandhisaddo na suyyati.

Gacchamānā ca sugatā,

uddharantāva gacchare;

Paṭhamaṁ dakkhiṇaṁ pādaṁ,

buddhānaṁ esa dhammatā.

Asambhītā ca te buddhā,

migarājāva kesarī;

Nevukkaṁsenti attānaṁ,

no ca vambhenti pāṇinaṁ.

Mānāvamānato muttā,

samā sabbesu pāṇisu;

Anattukkaṁsakā buddhā,

buddhānaṁ esa dhammatā.

Uppajjantā ca sambuddhā,

ālokaṁ dassayanti te;

Chappakāraṁ pakampenti,

kevalaṁ vasudhaṁ imaṁ.

Passanti nirayañcete,

nibbāti nirayo tadā;

Pavassati mahāmegho,

buddhānaṁ esa dhammatā.

Īdisā te mahānāgā,

atulā ca mahāyasā;

Vaṇṇato anatikkantā,

appameyyā tathāgatā’.

Anumodiṁsu me vākyaṁ,

sabbe sissā sagāravā;

Tathā ca paṭipajjiṁsu,

yathāsatti yathābalaṁ.

Paṭipūjenti pulinaṁ,

sakakammābhilāsino;

Saddahantā mama vākyaṁ,

buddhasakkatamānasā.

Tadā cavitvā tusitā,

devaputto mahāyaso;

Uppajji mātukucchimhi,

dasasahassi kampatha.

Assamassāvidūramhi,

caṅkamamhi ṭhito ahaṁ;

Sabbe sissā samāgantvā,

āgacchuṁ mama santike.

‘Usabhova mahī nadati,

migarājāva kūjati;

Susumārova saḷati,

kiṁ vipāko bhavissati’.

‘Yaṁ pakittemi sambuddhaṁ,

sikatāthūpasantike;

So dāni bhagavā satthā,

mātukucchimupāgami’.

Tesaṁ dhammakathaṁ vatvā,

kittayitvā mahāmuniṁ;

Uyyojetvā sake sisse,

pallaṅkamābhujiṁ ahaṁ.

Balañca vata me khīṇaṁ,

byādhinā paramena taṁ;

Buddhaseṭṭhaṁ saritvāna,

tattha kālaṅkato ahaṁ.

Sabbe sissā samāgantvā,

akaṁsu citakaṁ tadā;

Kaḷevarañca me gayha,

citakaṁ abhiropayuṁ.

Citakaṁ parivāretvā,

sīse katvāna añjaliṁ;

Sokasallaparetā te,

vikkandiṁsu samāgatā.

Tesaṁ lālappamānānaṁ,

agamaṁ citakaṁ tadā;

‘Ahaṁ ācariyo tumhaṁ,

mā socittha sumedhasā.

Sadatthe vāyameyyātha,

rattindivamatanditā;

Mā vo pamattā ahuttha,

khaṇo vo paṭipādito’.

Sake sissenusāsitvā,

devalokaṁ punāgamiṁ;

Aṭṭhārasa ca kappāni,

devaloke ramāmahaṁ.

Satānaṁ pañcakkhattuñca,

cakkavattī ahosahaṁ;

Anekasatakkhattuñca,

devarajjamakārayiṁ.

Avasesesu kappesu,

vokiṇṇo saṁsariṁ ahaṁ;

Duggatiṁ nābhijānāmi,

uppādassa idaṁ phalaṁ.

Yathā komudike māse,

bahū pupphanti pādapā;

Tathevāhampi samaye,

pupphitomhi mahesinā.

Vīriyaṁ me dhuradhorayhaṁ,

yogakkhemādhivāhanaṁ;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Satasahassito kappe,

yaṁ buddhamabhikittayiṁ;

Duggatiṁ nābhijānāmi,

kittanāya idaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pulinuppādako thero imā gāthāyo abhāsitthāti.

Pulinuppādakattherassāpadānaṁ sattamaṁ.