sutta » kn » tha-ap » Therāpadāna

Paṁsukūlavagga

8. Taraṇiyattheraapadāna

“Atthadassī tu bhagavā,

sayambhū lokanāyako;

Vinatā nadiyā tīraṁ,

upāgacchi tathāgato.

Udakā abhinikkhamma,

kacchapo vārigocaro;

Buddhaṁ tāretukāmohaṁ,

upesiṁ lokanāyakaṁ.

‘Abhirūhatu maṁ buddho,

atthadassī mahāmuni;

Ahaṁ taṁ tārayissāmi,

dukkhassantakaro tuvaṁ’.

Mama saṅkappamaññāya,

atthadassī mahāyaso;

Abhirūhitvā me piṭṭhiṁ,

aṭṭhāsi lokanāyako.

Yato sarāmi attānaṁ,

yato pattosmi viññutaṁ;

Sukhaṁ me tādisaṁ natthi,

phuṭṭhe pādatale yathā.

Uttaritvāna sambuddho,

atthadassī mahāyaso;

Naditīramhi ṭhatvāna,

imā gāthā abhāsatha.

‘Yāvatā vattate cittaṁ,

gaṅgāsotaṁ tarāmahaṁ;

Ayañca kacchapo rājā,

tāresi mama paññavā.

Iminā buddhataraṇena,

mettacittavatāya ca;

Aṭṭhārase kappasate,

devaloke ramissati.

Devalokā idhāgantvā,

sukkamūlena codito;

Ekāsane nisīditvā,

kaṅkhāsotaṁ tarissati.

Yathāpi bhaddake khette,

bījaṁ appampi ropitaṁ;

Sammādhāre pavecchante,

phalaṁ toseti kassakaṁ’.

Tathevidaṁ buddhakhettaṁ,

sammāsambuddhadesitaṁ;

Sammādhāre pavecchante,

phalaṁ maṁ tosayissati.

Padhānapahitattomhi,

upasanto nirūpadhi;

Sabbāsave pariññāya,

viharāmi anāsavo.

Aṭṭhārase kappasate,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

taraṇāya idaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti.

Taraṇiyattherassāpadānaṁ aṭṭhamaṁ.