sutta » kn » tha-ap » Therāpadāna

Paṁsukūlavagga

9 Dhammaruciyattheraapadāna

“Yadā dīpaṅkaro buddho,

sumedhaṁ byākarī jino;

‘Aparimeyye ito kappe,

ayaṁ buddho bhavissati.

Imassa janikā mātā,

māyā nāma bhavissati;

Pitā suddhodano nāma,

ayaṁ hessati gotamo.

Padhānaṁ padahitvāna,

katvā dukkarakārikaṁ;

Assatthamūle sambuddho,

bujjhissati mahāyaso.

Upatisso kolito ca,

aggā hessanti sāvakā;

Ānando nāma nāmena,

upaṭṭhissatimaṁ jinaṁ.

Khemā uppalavaṇṇā ca,

aggā hessanti sāvikā;

Citto āḷavako ceva,

aggā hessantupāsakā.

Khujjuttarā nandamātā,

aggā hessantupāsikā;

Bodhi imassa vīrassa,

assatthoti pavuccati’.

Idaṁ sutvāna vacanaṁ,

asamassa mahesino;

Āmoditā naramarū,

namassanti katañjalī.

Tadāhaṁ māṇavo āsiṁ,

megho nāma susikkhito;

Sutvā byākaraṇaṁ seṭṭhaṁ,

sumedhassa mahāmune.

Saṁvisaṭṭho bhavitvāna,

sumedhe karuṇāsaye;

Pabbajantañca taṁ vīraṁ,

sahāva anupabbajiṁ.

Saṁvuto pātimokkhasmiṁ,

indriyesu ca pañcasu;

Suddhājīvo sato vīro,

jinasāsanakārako.

Evaṁ viharamānohaṁ,

pāpamittena kenaci;

Niyojito anācāre,

sumaggā paridhaṁsito.

Vitakkavasiko hutvā,

sāsanato apakkamiṁ;

Pacchā tena kumittena,

payutto mātughātanaṁ.

Akariṁ ānantariyaṁ,

ghātayiṁ duṭṭhamānaso;

Tato cuto mahāvīciṁ,

upapanno sudāruṇaṁ.

Vinipātagato santo,

saṁsariṁ dukkhito ciraṁ;

Na puno addasaṁ vīraṁ,

sumedhaṁ narapuṅgavaṁ.

Asmiṁ kappe samuddamhi,

maccho āsiṁ timiṅgalo;

Disvāhaṁ sāgare nāvaṁ,

gocaratthamupāgamiṁ.

Disvā maṁ vāṇijā bhītā,

buddhaseṭṭhamanussaruṁ;

Gotamoti mahāghosaṁ,

sutvā tehi udīritaṁ.

Pubbasaññaṁ saritvāna,

tato kālaṅkato ahaṁ;

Sāvatthiyaṁ kule iddhe,

jāto brāhmaṇajātiyaṁ.

Āsiṁ dhammaruci nāma,

sabbapāpajigucchako;

Disvāhaṁ lokapajjotaṁ,

jātiyā sattavassiko.

Mahājetavanaṁ gantvā,

pabbajiṁ anagāriyaṁ;

Upemi buddhaṁ tikkhattuṁ,

rattiyā divasassa ca.

Tadā disvā muni āha,

ciraṁ dhammarucīti maṁ;

Tatohaṁ avacaṁ buddhaṁ,

pubbakammapabhāvitaṁ.

Suciraṁ satapuññalakkhaṇaṁ,

Patipubbena visuddhapaccayaṁ;

Ahamajjasupekkhanaṁ vata,

Tava passāmi nirupamaṁ viggahaṁ.

Suciraṁ vihatattamo mayā,

Sucirakkhena nadī visositā;

Suciraṁ amalaṁ visodhitaṁ,

Nayanaṁ ñāṇamayaṁ mahāmune.

Cirakālasamaṅgito tayā,

Avinaṭṭho punarantaraṁ ciraṁ;

Punarajjasamāgato tayā,

Na hi nassanti katāni gotama.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā dhammaruciyo thero imā gāthāyo abhāsitthāti.

Dhammaruciyattherassāpadānaṁ navamaṁ.