sutta » kn » tha-ap » Therāpadāna

Kiṅkaṇipupphavagga

1. Tikiṅkaṇipupphiyattheraapadāna

“Kaṇikāraṁva jotantaṁ,

nisinnaṁ pabbatantare;

Addasaṁ virajaṁ buddhaṁ,

vipassiṁ lokanāyakaṁ.

Tīṇi kiṅkaṇipupphāni,

paggayha abhiropayiṁ;

Sambuddhamabhipūjetvā,

gacchāmi dakkhiṇāmukho.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Ekanavutito kappe,

yaṁ buddhamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Svāgataṁ vata me āsi,

mama buddhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā tikiṅkaṇipupphiyo thero imā gāthāyo abhāsitthāti.

Tikiṅkaṇipupphiyattherassāpadānaṁ paṭhamaṁ.