sutta » kn » tha-ap » Therāpadāna

Kiṅkaṇipupphavagga

9 Naḷakuṭidāyakattheraapadāna

“Himavantassāvidūre,

hārito nāma pabbato;

Sayambhū nārado nāma,

rukkhamūle vasī tadā.

Naḷāgāraṁ karitvāna,

tiṇena chādayiṁ ahaṁ;

Caṅkamaṁ sodhayitvāna,

sayambhussa adāsahaṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Tattha me sukataṁ byamhaṁ,

naḷakuṭikanimmitaṁ;

Saṭṭhiyojanamubbedhaṁ,

tiṁsayojanavitthataṁ.

Catuddasesu kappesu,

devaloke ramiṁ ahaṁ;

Ekasattatikkhattuñca,

devarajjamakārayiṁ.

Catutiṁsatikkhattuñca,

cakkavattī ahosahaṁ;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Dhammapāsādamāruyha,

sabbākāravarūpamaṁ;

Yadicchakāhaṁ vihare,

sakyaputtassa sāsane.

Ekatiṁse ito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

naḷakuṭiyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā naḷakuṭidāyako thero imā gāthāyo abhāsitthāti.

Naḷakuṭidāyakattherassāpadānaṁ navamaṁ.