sutta » kn » tha-ap » Therāpadāna

Kaṇikāravagga

1 Tikaṇikārapupphiyattheraapadāna

“Sumedho nāma sambuddho,

bāttiṁsavaralakkhaṇo;

Vivekakāmo sambuddho,

himavantamupāgamiṁ.

Ajjhogayha himavantaṁ,

aggo kāruṇiko muni;

Pallaṅkamābhujitvāna,

nisīdi purisuttamo.

Vijjādharo tadā āsiṁ,

antalikkhacaro ahaṁ;

Tisūlaṁ sukataṁ gayha,

gacchāmi ambare tadā.

Pabbatagge yathā aggi,

puṇṇamāyeva candimā;

Vane obhāsate buddho,

sālarājāva phullito.

Vanaggā nikkhamitvāna,

buddharaṁsībhidhāvare;

Naḷaggivaṇṇasaṅkāsā,

disvā cittaṁ pasādayiṁ.

Vicinaṁ addasaṁ pupphaṁ,

kaṇikāraṁ devagandhikaṁ;

Tīṇi pupphāni ādāya,

buddhaseṭṭhamapūjayiṁ.

Buddhassa ānubhāvena,

tīṇi pupphāni me tadā;

Uddhaṁvaṇṭā adhopattā,

chāyaṁ kubbanti satthuno.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Tattha me sukataṁ byamhaṁ,

kaṇikārīti ñāyati;

Saṭṭhiyojanamubbedhaṁ,

tiṁsayojanavitthataṁ.

Sahassakaṇḍaṁ satabheṇḍu,

dhajāluharitāmayaṁ;

Satasahassaniyyūhā,

byamhe pātubhaviṁsu me.

Soṇṇamayā maṇimayā,

lohitaṅgamayāpi ca;

Phalikāpi ca pallaṅkā,

yenicchakā yadicchakā.

Mahārahañca sayanaṁ,

tūlikāvikatīyutaṁ;

Uddhalomikaekantaṁ,

bibbohanasamāyutaṁ.

Bhavanā nikkhamitvāna,

caranto devacārikaṁ;

Yadā icchāmi gamanaṁ,

devasaṅghapurakkhato.

Pupphassa heṭṭhā tiṭṭhāmi,

uparicchadanaṁ mama;

Samantā yojanasataṁ,

kaṇikārehi chāditaṁ.

Saṭṭhituriyasahassāni,

sāyaṁ pātamupaṭṭhahuṁ;

Parivārenti maṁ niccaṁ,

rattindivamatanditā.

Tattha naccehi gītehi,

tāḷehi vāditehi ca;

Ramāmi khiḍḍāratiyā,

modāmi kāmakāmihaṁ.

Tattha bhutvā pivitvā ca,

modāmi tidase tadā;

Nārīgaṇehi sahito,

modāmi byamhamuttame.

Satānaṁ pañcakkhattuñca,

devarajjamakārayiṁ;

Satānaṁ tīṇikkhattuñca,

cakkavattī ahosahaṁ;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Bhavābhave saṁsaranto,

mahābhogaṁ labhāmahaṁ;

Bhoge me ūnatā natthi,

buddhapūjāyidaṁ phalaṁ.

Duve bhave saṁsarāmi,

devatte atha mānuse;

Aññaṁ gatiṁ na jānāmi,

buddhapūjāyidaṁ phalaṁ.

Duve kule pajāyāmi,

khattiye cāpi brāhmaṇe;

Nīce kule na jāyāmi,

buddhapūjāyidaṁ phalaṁ.

Hatthiyānaṁ assayānaṁ,

sivikaṁ sandamānikaṁ;

Labhāmi sabbamevetaṁ,

buddhapūjāyidaṁ phalaṁ.

Dāsīgaṇaṁ dāsagaṇaṁ,

nāriyo samalaṅkatā;

Labhāmi sabbamevetaṁ,

buddhapūjāyidaṁ phalaṁ.

Koseyyakambaliyāni,

khomakappāsikāni ca;

Labhāmi sabbamevetaṁ,

buddhapūjāyidaṁ phalaṁ.

Navavatthaṁ navaphalaṁ,

navaggarasabhojanaṁ;

Labhāmi sabbamevetaṁ,

buddhapūjāyidaṁ phalaṁ.

Imaṁ khāda imaṁ bhuñja,

imamhi sayane saya;

Labhāmi sabbamevetaṁ,

buddhapūjāyidaṁ phalaṁ.

Sabbattha pūjito homi,

yaso abbhuggato mama;

Mahāpakkho sadā homi,

abhejjapariso sadā;

Ñātīnaṁ uttamo homi,

buddhapūjāyidaṁ phalaṁ.

Sītaṁ uṇhaṁ na jānāmi,

pariḷāho na vijjati;

Atho cetasikaṁ dukkhaṁ,

hadaye me na vijjati.

Suvaṇṇavaṇṇo hutvāna,

saṁsarāmi bhavābhave;

Vevaṇṇiyaṁ na jānāmi,

buddhapūjāyidaṁ phalaṁ.

Devalokā cavitvāna,

sukkamūlena codito;

Sāvatthiyaṁ pure jāto,

mahāsāle suaḍḍhake.

Pañca kāmaguṇe hitvā,

pabbajiṁ anagāriyaṁ;

Jātiyā sattavassohaṁ,

arahattamapāpuṇiṁ.

Upasampādayī buddho,

guṇamaññāya cakkhumā;

Taruṇo pūjanīyohaṁ,

buddhapūjāyidaṁ phalaṁ.

Dibbacakkhu visuddhaṁ me,

samādhikusalo ahaṁ;

Abhiññāpāramippatto,

buddhapūjāyidaṁ phalaṁ.

Paṭisambhidā anuppatto,

iddhipādesu kovido;

Dhammesu pāramippatto,

buddhapūjāyidaṁ phalaṁ.

Tiṁsakappasahassamhi,

yaṁ buddhamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Svāgataṁ vata me āsi,

mama buddhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā tikaṇikārapupphiyo thero imā gāthāyo abhāsitthāti.

Tikaṇikārapupphiyattherassāpadānaṁ paṭhamaṁ.