sutta » kn » tha-ap » Therāpadāna

Kaṇikāravagga

3 Kāsumāraphaliyattheraapadāna

“Kaṇikāraṁva jotantaṁ,

nisinnaṁ pabbatantare;

Addasaṁ virajaṁ buddhaṁ,

lokajeṭṭhaṁ narāsabhaṁ.

Pasannacitto sumano,

sire katvāna añjaliṁ;

Kāsumārikamādāya,

buddhaseṭṭhassadāsahaṁ.

Ekatiṁse ito kappe,

yaṁ phalaṁ adadiṁ tadā;

Duggatiṁ nābhijānāmi,

phaladānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kāsumāraphaliyo thero imā gāthāyo abhāsitthāti.

Kāsumāraphaliyattherassāpadānaṁ tatiyaṁ.