sutta » kn » tha-ap » Therāpadāna

Kaṇikāravagga

6. Mātuluṅgaphaladāyakattheraapadāna

“Kaṇikāraṁva jalitaṁ,

puṇṇamāyeva candimaṁ;

Jalantaṁ dīparukkhaṁva,

addasaṁ lokanāyakaṁ.

Mātuluṅgaphalaṁ gayha,

adāsiṁ satthuno ahaṁ;

Dakkhiṇeyyassa vīrassa,

pasanno sehi pāṇibhi.

Ekatiṁse ito kappe,

yaṁ phalaṁ adadiṁ tadā;

Duggatiṁ nābhijānāmi,

phaladānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā mātuluṅgaphaladāyako thero imā gāthāyo abhāsitthāti.

Mātuluṅgaphaladāyakattherassāpadānaṁ chaṭṭhaṁ.