sutta » kn » tha-ap » Therāpadāna

Kaṇikāravagga

7 Ajeliphaladāyakattheraapadāna

“Ajjuno nāma sambuddho,

himavante vasī tadā;

Caraṇena ca sampanno,

samādhikusalo muni.

Kumbhamattaṁ gahetvāna,

ajeliṁ jīvajīvakaṁ;

Chattapaṇṇaṁ gahetvāna,

adāsiṁ satthuno ahaṁ.

Catunnavutito kappe,

yaṁ phalaṁ adadiṁ tadā;

Duggatiṁ nābhijānāmi,

phaladānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ajeliphaladāyako thero imā gāthāyo abhāsitthāti.

Ajeliphaladāyakattherassāpadānaṁ sattamaṁ.