sutta » kn » tha-ap » Therāpadāna

Phaladāyakavagga

4. Ketakapupphiyattheraapadāna

“Vinatānadiyā tīre,

vihāsi purisuttamo;

Addasaṁ virajaṁ buddhaṁ,

ekaggaṁ susamāhitaṁ.

Madhugandhassa pupphena,

ketakassa ahaṁ tadā;

Pasannacitto sumano,

buddhaseṭṭhamapūjayiṁ.

Ekanavutito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ketakapupphiyo thero imā gāthāyo abhāsitthāti.

Ketakapupphiyattherassāpadānaṁ catutthaṁ.