sutta » kn » tha-ap » Therāpadāna

Phaladāyakavagga

5. Nāgapupphiyattheraapadāna

“Suvaṇṇavaṇṇaṁ sambuddhaṁ,

Āhutīnaṁ paṭiggahaṁ;

Rathiyaṁ paṭipajjantaṁ,

Nāgapupphaṁ apūjayiṁ.

Ekanavutito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā nāgapupphiyo thero imā gāthāyo abhāsitthāti.

Nāgapupphiyattherassāpadānaṁ pañcamaṁ.