sutta » kn » tha-ap » Therāpadāna

Phaladāyakavagga

8. Ghosasaññakattheraapadāna

“Migaluddo pure āsiṁ,

araññe vipine ahaṁ;

Addasaṁ virajaṁ buddhaṁ,

devasaṅghapurakkhataṁ.

Catusaccaṁ pakāsentaṁ,

desentaṁ amataṁ padaṁ;

Assosiṁ madhuraṁ dhammaṁ,

sikhino lokabandhuno.

Ghose cittaṁ pasādesiṁ,

asamappaṭipuggale;

Tattha cittaṁ pasādetvā,

uttariṁ duttaraṁ bhavaṁ.

Ekatiṁse ito kappe,

yaṁ saññamalabhiṁ tadā;

Duggatiṁ nābhijānāmi,

ghosasaññāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ghosasaññako thero imā gāthāyo abhāsitthāti.

Ghosasaññakattherassāpadānaṁ aṭṭhamaṁ.